A 89-22 Dīpaprakāśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 89/22
Title: Dīpaprakāśa
Dimensions: 29 x 12 cm x 69 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/296
Remarks:


Reel No. A 89-22 Inventory No. 19617

Title Dīpaprakāśa

Author Premanidhiśarmā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 12.0 cm

Folios 69

Lines per Folio 9

Foliation figures in the lower right-hand margin of the verso under the word rāmaḥ

Place of Copying Vārāṇasī

Place of Deposit NAK

Accession No. 4/296

Manuscript Features

dīpaprakāśa.prāraṃbhapatra 69 graṃtha 1700 has been written on 1r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ śrīrājarājeśvaro jayati

†agādhāpatyābdhes taraṇakaraṇe suṃdarattarī (!)

harībhūtorāti(2)vrajamṛgamahāmānamathane

karāmartyāmartyādhasulabhatarībhūtadhiṣaṇā

darīdātṛpremṇām iha jayati dīpātmakahariḥ 1†

(3) yadā māhiṣmatyāḥ patim amitadīnārtidamanaṃ

pradīpodyotena vrajati śaraṇaṃ bho mama sakhe

anālaṃvyaḥ kalpo laghur api (4) ca ciṃtāmaṇir asau

bhajaṃte kārpaṇyaṃ tridaśapatigavyo pi ca tadā 2 (fol. 1v1–4)

End

dīpadvaṃdvam idaṃ kṛtaṃ bhagvataḥ premṇā mayā sāṃprataṃ

tatraikena kṛpānidhir narahariḥ śrīhaihayas tuṣyatu

(3) a⟪..⟫(na)kṣayitātyanalpaviṣayā (!) śaṃkādipaṃkena tu

śrīmadbhaihayanāthadīparasikaḥ sarvo (!) saṃtuṣyatu 60

†yasyodyeta (4) matī† satī guṇavatī mātā pitomāpatir

nāma premanidhīti paṃthakulabhūḥ (!) kūrmācalo janmabhūḥ

sūpāsyaṃ kṛtavīryajā(5)cyutapadaṃ vārāṇasīvāsabhūs

tenānena yathā svabuddhivibhavā (!) dīpaprakāśaḥ kṛtaḥ 61 (fol. 69v2–5)

Colophon

iti śrīpremanidhiśarma(6)nirmito dīpaprakāśaḥ saṃpūrṇaḥ śubham (fol. 69v5–6)

Microfilm Details

Reel No. A 89/22

Date of Filming not given

Exposures 75

Used Copy Kathmandu

Type of Film positive

Remarks Foll. 3r-3v, 22v-32r, 60v-61r and 68v-79r have been microfilmed double.

Catalogued by BK/SD

Date 19-04-2005

Bibliography