A 89-22 Dīpaprakāśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 89/22
Title: Dīpaprakāśa
Dimensions: 29 x 12 cm x 69 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/296
Remarks:
Reel No. A 89-22 Inventory No. 19617
Title Dīpaprakāśa
Author Premanidhiśarmā
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.0 x 12.0 cm
Folios 69
Lines per Folio 9
Foliation figures in the lower right-hand margin of the verso under the word rāmaḥ
Place of Copying Vārāṇasī
Place of Deposit NAK
Accession No. 4/296
Manuscript Features
dīpaprakāśa.prāraṃbhapatra 69 graṃtha 1700 has been written on 1r.
Excerpts
Beginning
śrīgaṇeśāya namaḥ śrīrājarājeśvaro jayati
†agādhāpatyābdhes taraṇakaraṇe suṃdarattarī (!)
harībhūtorāti(2)vrajamṛgamahāmānamathane
karāmartyāmartyādhasulabhatarībhūtadhiṣaṇā
darīdātṛpremṇām iha jayati dīpātmakahariḥ 1†
(3) yadā māhiṣmatyāḥ patim amitadīnārtidamanaṃ
pradīpodyotena vrajati śaraṇaṃ bho mama sakhe
anālaṃvyaḥ kalpo laghur api (4) ca ciṃtāmaṇir asau
bhajaṃte kārpaṇyaṃ tridaśapatigavyo pi ca tadā 2 (fol. 1v1–4)
End
dīpadvaṃdvam idaṃ kṛtaṃ bhagvataḥ premṇā mayā sāṃprataṃ
tatraikena kṛpānidhir narahariḥ śrīhaihayas tuṣyatu
(3) a⟪..⟫(na)kṣayitātyanalpaviṣayā (!) śaṃkādipaṃkena tu
śrīmadbhaihayanāthadīparasikaḥ sarvo (!) saṃtuṣyatu 60
†yasyodyeta (4) matī† satī guṇavatī mātā pitomāpatir
nāma premanidhīti paṃthakulabhūḥ (!) kūrmācalo janmabhūḥ
sūpāsyaṃ kṛtavīryajā(5)cyutapadaṃ vārāṇasīvāsabhūs
tenānena yathā svabuddhivibhavā (!) dīpaprakāśaḥ kṛtaḥ 61 (fol. 69v2–5)
Colophon
iti śrīpremanidhiśarma(6)nirmito dīpaprakāśaḥ saṃpūrṇaḥ śubham (fol. 69v5–6)
Microfilm Details
Reel No. A 89/22
Date of Filming not given
Exposures 75
Used Copy Kathmandu
Type of Film positive
Remarks Foll. 3r-3v, 22v-32r, 60v-61r and 68v-79r have been microfilmed double.
Catalogued by BK/SD
Date 19-04-2005
Bibliography